Original

कनककमलकान्तैश् चारुताम्राधरोष्ठैः श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।उषसि वदनबिम्बैरंससंसक्तकेशैः श्रिय इव गृहमध्ये संस्थिता योषितो ऽद्य ॥

Segmented

कनक-कमल-कान्तैः चारु-ताम्र-अधरोष्ठैः श्रवण-तट-निषक्तैः पाटल-उपान्त-नेत्रैः उषसि वदन-बिम्बैः अंस-संसक्त-केशैः श्रिय इव गृह-मध्ये संस्थिता योषितो ऽद्य

Analysis

Word Lemma Parse
कनक कनक pos=n,comp=y
कमल कमल pos=n,comp=y
कान्तैः कान्त pos=a,g=m,c=3,n=p
चारु चारु pos=a,comp=y
ताम्र ताम्र pos=a,comp=y
अधरोष्ठैः अधरोष्ठ pos=n,g=m,c=3,n=p
श्रवण श्रवण pos=n,comp=y
तट तट pos=n,comp=y
निषक्तैः निषञ्ज् pos=va,g=m,c=3,n=p,f=part
पाटल पाटल pos=a,comp=y
उपान्त उपान्त pos=n,comp=y
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
उषसि उषस् pos=n,g=f,c=7,n=s
वदन वदन pos=n,comp=y
बिम्बैः बिम्ब pos=n,g=m,c=3,n=p
अंस अंस pos=n,comp=y
संसक्त संसञ्ज् pos=va,comp=y,f=part
केशैः केश pos=n,g=m,c=3,n=p
श्रिय श्री pos=n,g=f,c=1,n=p
इव इव pos=i
गृह गृह pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
संस्थिता संस्था pos=va,g=f,c=1,n=p,f=part
योषितो योषित् pos=n,g=f,c=1,n=p
ऽद्य अद्य pos=i