Original

अगुरुसुरभिधूपामोदितं केशपाशं गलितकुसुममालं कुञ्चिताग्रं वहन्ती ।त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या उषसि शयनमन्या कामिनी चारुशोभाम् ॥

Segmented

अगुरु-सुरभि-धूप-आमोदितम् केशपाशम् गलित-कुसुम-मालम् कुञ्च्-अग्रम् वहन्ती त्यजति गुरु-नितम्बा निम्न-नाभिः सुमध्या उषसि शयनम् अन्या कामिनी चारु-शोभाम्

Analysis

Word Lemma Parse
अगुरु अगुरु pos=n,comp=y
सुरभि सुरभि pos=a,comp=y
धूप धूप pos=n,comp=y
आमोदितम् आमोदय् pos=va,g=m,c=2,n=s,f=part
केशपाशम् केशपाश pos=n,g=m,c=2,n=s
गलित गल् pos=va,comp=y,f=part
कुसुम कुसुम pos=n,comp=y
मालम् माला pos=n,g=n,c=2,n=s
कुञ्च् कुञ्च् pos=va,comp=y,f=part
अग्रम् अग्र pos=n,g=n,c=2,n=s
वहन्ती वह् pos=va,g=f,c=1,n=s,f=part
त्यजति त्यज् pos=v,p=3,n=s,l=lat
गुरु गुरु pos=a,comp=y
नितम्बा नितम्ब pos=n,g=f,c=1,n=s
निम्न निम्न pos=a,comp=y
नाभिः नाभि pos=n,g=f,c=1,n=s
सुमध्या सुमध्य pos=a,g=f,c=1,n=s
उषसि उषस् pos=n,g=f,c=7,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
कामिनी कामिनी pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
शोभाम् शोभा pos=n,g=f,c=2,n=s