Original

सुगन्धिनिःश्वासविकम्पितोत्पलं मनोहरं कामरतिप्रबोधकम् ।निशासु हृष्टा सह कामिभिः स्त्रियः पिबन्ति मद्यं मदनीयमुत्तमम् ॥

Segmented

सुगन्धि-निःश्वास-विकम्पय्-उत्पलम् मनोहरम् काम-रति-प्रबोधकम् निशासु हृष्टा सह कामिभिः स्त्रियः पिबन्ति मद्यम् मदनीयम् उत्तमम्

Analysis

Word Lemma Parse
सुगन्धि सुगन्धि pos=a,comp=y
निःश्वास निःश्वास pos=n,comp=y
विकम्पय् विकम्पय् pos=va,comp=y,f=part
उत्पलम् उत्पल pos=n,g=n,c=2,n=s
मनोहरम् मनोहर pos=a,g=n,c=2,n=s
काम काम pos=n,comp=y
रति रति pos=n,comp=y
प्रबोधकम् प्रबोधक pos=a,g=n,c=2,n=s
निशासु निशा pos=n,g=f,c=7,n=p
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
कामिभिः कामिन् pos=n,g=m,c=3,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
मद्यम् मद्य pos=n,g=n,c=2,n=s
मदनीयम् मद् pos=va,g=n,c=2,n=s,f=krtya
उत्तमम् उत्तम pos=a,g=n,c=2,n=s