Original

प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि ।प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥

Segmented

प्रफुल्ल-नीलोत्पल-शोभितानि स उन्माद-कादम्ब-विभूषितानि प्रसन्न-तोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम्

Analysis

Word Lemma Parse
प्रफुल्ल प्रफुल्ल pos=a,comp=y
नीलोत्पल नीलोत्पल pos=n,comp=y
शोभितानि शोभय् pos=va,g=n,c=1,n=p,f=part
pos=i
उन्माद उन्माद pos=n,comp=y
कादम्ब कादम्ब pos=n,comp=y
विभूषितानि विभूषय् pos=va,g=n,c=1,n=p,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
तोयानि तोय pos=n,g=n,c=1,n=p
सुशीतलानि सुशीतल pos=a,g=n,c=1,n=p
सरांसि सरस् pos=n,g=n,c=1,n=p
चेतांसि चेतस् pos=n,g=n,c=2,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
पुंसाम् पुंस् pos=n,g=m,c=6,n=p