Original

पीनस्तनोरःस्थलभागशोभाम् आसाद्य तत्पीडनजातखेदः ।तृणाग्रलग्नैस्तुहिनैः पतद्भिर् आक्रन्दतीवोषसि शीतकालः ॥

Segmented

पीन-स्तन-उरःस्थल-भाग-शोभाम् आसाद्य तद्-पीडन-जात-खेदः तृण-अग्र-लग्नैः तुहिनैः पतद्भिः आक्रन्दति इव उषसि शीत-कालः

Analysis

Word Lemma Parse
पीन पीन pos=a,comp=y
स्तन स्तन pos=n,comp=y
उरःस्थल उरःस्थल pos=n,comp=y
भाग भाग pos=n,comp=y
शोभाम् शोभा pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
तद् तद् pos=n,comp=y
पीडन पीडन pos=n,comp=y
जात जन् pos=va,comp=y,f=part
खेदः खेद pos=n,g=m,c=1,n=s
तृण तृण pos=n,comp=y
अग्र अग्र pos=n,comp=y
लग्नैः लग् pos=va,g=n,c=3,n=p,f=part
तुहिनैः तुहिन pos=n,g=n,c=3,n=p
पतद्भिः पत् pos=va,g=n,c=3,n=p,f=part
आक्रन्दति आक्रन्द् pos=v,p=3,n=s,l=lat
इव इव pos=i
उषसि उषस् pos=n,g=f,c=7,n=s
शीत शीत pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s