Original

गात्राणि कालीयकचर्चितानि सपत्त्रलेखानि मुखाम्बुजानि ।शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यः सुरतोत्सवाय ॥

Segmented

गात्राणि कालीयक-चर्चितानि स पत्त्र-लेखा मुख-अम्बुजानि शिरांसि कालागुरु-धूपितानि कुर्वन्ति नार्यः सुरत-उत्सवाय

Analysis

Word Lemma Parse
गात्राणि गात्र pos=n,g=n,c=2,n=p
कालीयक कालीयक pos=n,comp=y
चर्चितानि चर्चय् pos=va,g=n,c=2,n=p,f=part
pos=i
पत्त्र पत्त्र pos=n,comp=y
लेखा लेखा pos=n,g=n,c=2,n=p
मुख मुख pos=n,comp=y
अम्बुजानि अम्बुज pos=n,g=n,c=2,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
कालागुरु कालागुरु pos=n,comp=y
धूपितानि धूपय् pos=va,g=n,c=2,n=p,f=part
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
नार्यः नारी pos=n,g=f,c=1,n=p
सुरत सुरत pos=n,comp=y
उत्सवाय उत्सव pos=n,g=m,c=4,n=s