Original

काञ्चीगुणैः काञ्चनरत्नचित्रैर् नो भूषयन्ति प्रमदा नितम्बान् ।न नूपुरैर्हंसरुतं भजद्भिः पादाम्बुजान्य् अम्बुजकान्तिभाञ्जि ॥

Segmented

काञ्ची-गुणैः काञ्चन-रत्न-चित्रैः नो भूषयन्ति प्रमदा नितम्बान् न नूपुरैः हंस-रुतम् भजद्भिः पाद-अम्बुजानि

Analysis

Word Lemma Parse
काञ्ची काञ्ची pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
रत्न रत्न pos=n,comp=y
चित्रैः चित्र pos=a,g=m,c=3,n=p
नो नो pos=i
भूषयन्ति भूषय् pos=v,p=3,n=p,l=lat
प्रमदा प्रमदा pos=n,g=f,c=1,n=p
नितम्बान् नितम्ब pos=n,g=m,c=2,n=p
pos=i
नूपुरैः नूपुर pos=n,g=m,c=3,n=p
हंस हंस pos=n,comp=y
रुतम् रुत pos=n,g=n,c=1,n=s
भजद्भिः भज् pos=va,g=m,c=3,n=p,f=part
पाद पाद pos=n,comp=y
अम्बुजानि अम्बुज pos=n,g=n,c=1,n=p