Original

न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि ।नितम्बबिम्बेषु नवं दुकूलं तन्वंशुकं पीनपयोधरेषु ॥

Segmented

न बाहु-युग्मेषु विलासिनीनाम् प्रयान्ति सङ्गम् वलय-अङ्गदानि नितम्ब-बिम्बेषु नवम् दुकूलम् तनु अंशुकम् पीन-पयोधरेषु

Analysis

Word Lemma Parse
pos=i
बाहु बाहु pos=n,comp=y
युग्मेषु युग्म pos=n,g=n,c=7,n=p
विलासिनीनाम् विलासिनी pos=n,g=f,c=6,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
वलय वलय pos=n,comp=y
अङ्गदानि अङ्गद pos=n,g=n,c=1,n=p
नितम्ब नितम्ब pos=n,comp=y
बिम्बेषु बिम्ब pos=n,g=m,c=7,n=p
नवम् नव pos=a,g=n,c=1,n=s
दुकूलम् दुकूल pos=n,g=n,c=1,n=s
तनु तनु pos=a,g=n,c=1,n=s
अंशुकम् अंशुक pos=n,g=n,c=1,n=s
पीन पीन pos=a,comp=y
पयोधरेषु पयोधर pos=n,g=m,c=7,n=p