Original

मनोहरैश् चन्दनरागगौरैस् तुषारकुन्देन्दुनिभैश् च हारैः ।विलासिनीनां स्तनशालिनीनां नालंक्रियन्ते स्तनमण्डलानि ॥

Segmented

मनोहरैः चन्दन-राग-गौरैः तुषार-कुन्द-इन्दु-निभैः च हारैः विलासिनीनाम् स्तन-शालिन् न अलंक्रियन्ते स्तन-मण्डलानि

Analysis

Word Lemma Parse
मनोहरैः मनोहर pos=a,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
राग राग pos=n,comp=y
गौरैः गौर pos=a,g=m,c=3,n=p
तुषार तुषार pos=n,comp=y
कुन्द कुन्द pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
pos=i
हारैः हार pos=n,g=m,c=3,n=p
विलासिनीनाम् विलासिनी pos=n,g=f,c=6,n=p
स्तन स्तन pos=n,comp=y
शालिन् शालिन् pos=a,g=f,c=6,n=p
pos=i
अलंक्रियन्ते अलंकृ pos=v,p=3,n=p,l=lat
स्तन स्तन pos=n,comp=y
मण्डलानि मण्डल pos=n,g=n,c=1,n=p