Original

बहुगुणरमणीयो योषितां चित्तहारी परिणतबहुशालिव्याकुलग्रामसीमा ।विनिपतिततुषारः क्रौञ्चनादोपगीतः प्रदिशतु हिमयुक्तः काल एषः सुखं वः ॥

Segmented

बहुगुण-रमणीयः योषिताम् चित्त-हारी परिणत-बहु-शालि-व्याकुल-ग्राम-सीमा विनिपतित-तुषारः क्रौञ्च-नाद-उपगीतः प्रदिशतु हिम-युक्तः काल एषः सुखम् वः

Analysis

Word Lemma Parse
बहुगुण बहुगुण pos=a,comp=y
रमणीयः रमणीय pos=a,g=m,c=1,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
चित्त चित्त pos=n,comp=y
हारी हारिन् pos=a,g=m,c=1,n=s
परिणत परिणम् pos=va,comp=y,f=part
बहु बहु pos=a,comp=y
शालि शालि pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
ग्राम ग्राम pos=n,comp=y
सीमा सीमन् pos=n,g=m,c=1,n=s
विनिपतित विनिपत् pos=va,comp=y,f=part
तुषारः तुषार pos=n,g=m,c=1,n=s
क्रौञ्च क्रौञ्च pos=n,comp=y
नाद नाद pos=n,comp=y
उपगीतः उपगा pos=va,g=m,c=1,n=s,f=part
प्रदिशतु प्रदिश् pos=v,p=3,n=s,l=lot
हिम हिम pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
वः त्वद् pos=n,g=,c=6,n=p