Original

अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।संहृष्यमाणपुलकोरुपयोधरान्ता अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥

Segmented

अन्याः चिरम् सुरत-केलि-परिश्रमेण खेदम् गताः प्रशिथिलीकृत-गात्र-यष्टी संहृः-पुलक-उरु-पयोधर-अन्ताः अभ्यञ्जनम् विदधति प्रमदाः सुशोभाः

Analysis

Word Lemma Parse
अन्याः अन्य pos=n,g=f,c=1,n=p
चिरम् चिरम् pos=i
सुरत सुरत pos=n,comp=y
केलि केलि pos=n,comp=y
परिश्रमेण परिश्रम pos=n,g=m,c=3,n=s
खेदम् खेद pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=f,c=1,n=p,f=part
प्रशिथिलीकृत प्रशिथिलीकृत pos=a,comp=y
गात्र गात्र pos=n,comp=y
यष्टी यष्टी pos=n,g=f,c=1,n=p
संहृः संहृष् pos=va,comp=y,f=part
पुलक पुलक pos=n,comp=y
उरु उरु pos=a,comp=y
पयोधर पयोधर pos=n,comp=y
अन्ताः अन्त pos=n,g=f,c=1,n=p
अभ्यञ्जनम् अभ्यञ्जन pos=n,g=n,c=2,n=s
विदधति विधा pos=v,p=3,n=p,l=lat
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
सुशोभाः सुशोभ pos=a,g=f,c=1,n=p