Original

निर्माल्यदाम परिभुक्तमनोज्ञगन्धं मूर्ध्नो ऽपनीय घननीलशिरोरुहान्ताः ।पीनोन्नतस्तनभरानतगात्रयष्ट्यः कुर्वन्ति केशरचनामपरास्तरुण्यः ॥

Segmented

निर्माल्य-दाम परिभुक्त-मनोज्ञ-गन्धम् मूर्ध्नो ऽपनीय घन-नील-शिरोरुह-अन्ताः पीन-उन्नत-स्तन-भर-आनत-गात्र-यष्टी कुर्वन्ति केश-रचनाम् अपराः तरुण्यः

Analysis

Word Lemma Parse
निर्माल्य निर्माल्य pos=n,comp=y
दाम दामन् pos=n,g=n,c=2,n=s
परिभुक्त परिभुज् pos=va,comp=y,f=part
मनोज्ञ मनोज्ञ pos=a,comp=y
गन्धम् गन्ध pos=n,g=n,c=2,n=s
मूर्ध्नो मूर्धन् pos=n,g=m,c=5,n=s
ऽपनीय अपनी pos=vi
घन घन pos=n,comp=y
नील नील pos=a,comp=y
शिरोरुह शिरोरुह pos=n,comp=y
अन्ताः अन्त pos=n,g=f,c=1,n=p
पीन पीन pos=a,comp=y
उन्नत उन्नम् pos=va,comp=y,f=part
स्तन स्तन pos=n,comp=y
भर भर pos=n,comp=y
आनत आनम् pos=va,comp=y,f=part
गात्र गात्र pos=n,comp=y
यष्टी यष्टी pos=n,g=f,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
केश केश pos=n,comp=y
रचनाम् रचना pos=n,g=f,c=2,n=s
अपराः अपर pos=n,g=f,c=1,n=p
तरुण्यः तरुण pos=a,g=f,c=1,n=p