Original

काचिद्विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दम् ।दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नम् अवकृष्य निरीक्षते च ॥

Segmented

काचिद् विभूषयति दर्पण-सक्त-हस्ता बाल-आतपेषु वनिता वदन-अरविन्दम् दन्तच्छदम् प्रियतमेन निपीत-सारम् दन्त-अग्र-भिन्नम् अवकृष्य निरीक्षते च

Analysis

Word Lemma Parse
काचिद् कश्चित् pos=n,g=f,c=1,n=s
विभूषयति विभूषय् pos=v,p=3,n=s,l=lat
दर्पण दर्पण pos=n,comp=y
सक्त सञ्ज् pos=va,comp=y,f=part
हस्ता हस्त pos=n,g=f,c=1,n=s
बाल बाल pos=n,comp=y
आतपेषु आतप pos=n,g=m,c=7,n=p
वनिता वनिता pos=n,g=f,c=1,n=s
वदन वदन pos=n,comp=y
अरविन्दम् अरविन्द pos=n,g=n,c=2,n=s
दन्तच्छदम् दन्तच्छद pos=n,g=m,c=2,n=s
प्रियतमेन प्रियतम pos=a,g=m,c=3,n=s
निपीत निपा pos=va,comp=y,f=part
सारम् सार pos=n,g=m,c=2,n=s
दन्त दन्त pos=n,comp=y
अग्र अग्र pos=n,comp=y
भिन्नम् भिद् pos=va,g=m,c=2,n=s,f=part
अवकृष्य अवकृष् pos=vi
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat
pos=i