Original

दन्तच्छदैः सव्रणदन्तचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः ।संसूच्यते निर्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥

Segmented

दन्तच्छदैः स व्रण-दन्त-चिह्नैः स्तनैः च पाणि-अग्र-कृत-अभिलेखैः संसूच्यते निर्दयम् अङ्गनानाम् रत-उपभोगः नव-यौवनानाम्

Analysis

Word Lemma Parse
दन्तच्छदैः दन्तच्छद pos=n,g=m,c=3,n=p
pos=i
व्रण व्रण pos=n,comp=y
दन्त दन्त pos=n,comp=y
चिह्नैः चिह्न pos=n,g=m,c=3,n=p
स्तनैः स्तन pos=n,g=m,c=3,n=p
pos=i
पाणि पाणि pos=n,comp=y
अग्र अग्र pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
अभिलेखैः अभिलेख pos=n,g=m,c=3,n=p
संसूच्यते संसूचय् pos=v,p=3,n=s,l=lat
निर्दयम् निर्दय pos=a,g=n,c=2,n=s
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
रत रत pos=n,comp=y
उपभोगः उपभोग pos=n,g=m,c=1,n=s
नव नव pos=a,comp=y
यौवनानाम् यौवन pos=n,g=f,c=6,n=p