Original

पुष्पासवामोदसुगन्धिवक्त्रो निःश्वासवातैः सुरभीकृताङ्गः ।परस्पराङ्गव्यतिषङ्गशायी शेते जनः कामरसानुविद्धः ॥

Segmented

पुष्पासव-आमोद-सुगन्धि-वक्त्रः निःश्वास-वातैः सुरभीकृ-अङ्गः परस्पर-अङ्ग-व्यतिषङ्ग-शायी शेते जनः काम-रस-अनुविद्धः

Analysis

Word Lemma Parse
पुष्पासव पुष्पासव pos=n,comp=y
आमोद आमोद pos=n,comp=y
सुगन्धि सुगन्धि pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
निःश्वास निःश्वास pos=n,comp=y
वातैः वात pos=n,g=m,c=3,n=p
सुरभीकृ सुरभीकृ pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
परस्पर परस्पर pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
व्यतिषङ्ग व्यतिषङ्ग pos=n,comp=y
शायी शायिन् pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
रस रस pos=n,comp=y
अनुविद्धः अनुव्यध् pos=va,g=m,c=1,n=s,f=part