Original

पाकं व्रजन्ती हिमजातशीतैर् आधूयमाना सततं मरुद्भिः ।प्रिये प्रियङ्गुः प्रियविप्रयुक्ता विपाण्डुतां याति विलासिनीव ॥

Segmented

पाकम् व्रजन्ती हिम-जात-शीतैः आधूयमाना सततम् मरुद्भिः प्रिये प्रियङ्गुः प्रिय-विप्रयुक्ता विपाण्डुताम् याति विलासिनी इव

Analysis

Word Lemma Parse
पाकम् पाक pos=n,g=m,c=2,n=s
व्रजन्ती व्रज् pos=va,g=f,c=1,n=s,f=part
हिम हिम pos=n,comp=y
जात जन् pos=va,comp=y,f=part
शीतैः शीत pos=a,g=m,c=3,n=p
आधूयमाना आधू pos=va,g=f,c=1,n=s,f=part
सततम् सततम् pos=i
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
प्रिये प्रिय pos=a,g=f,c=8,n=s
प्रियङ्गुः प्रियङ्गु pos=n,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
विप्रयुक्ता विप्रयुज् pos=va,g=f,c=1,n=s,f=part
विपाण्डुताम् विपाण्डुता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
विलासिनी विलासिनी pos=n,g=f,c=1,n=s
इव इव pos=i