Original

मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः ।अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥

Segmented

मार्गम् समीक्ष्य अति निरस्त-नीरम् प्रवास-खिन्नम् पतिम् उद्वह् अवेक्ष्यमाणा हरिण-ईक्षण-अक्षी प्रबोधयन्ति इव मनोरथानि

Analysis

Word Lemma Parse
मार्गम् मार्ग pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
अति अति pos=i
निरस्त निरस् pos=va,comp=y,f=part
नीरम् नीर pos=n,g=m,c=2,n=s
प्रवास प्रवास pos=n,comp=y
खिन्नम् खिद् pos=va,g=m,c=2,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s
उद्वह् उद्वह् pos=va,g=f,c=1,n=p,f=part
अवेक्ष्यमाणा अवेक्ष् pos=va,g=f,c=1,n=p,f=part
हरिण हरिण pos=n,comp=y
ईक्षण ईक्षण pos=n,comp=y
अक्षी अक्षी pos=n,g=f,c=1,n=p
प्रबोधयन्ति प्रबोधय् pos=v,p=3,n=p,l=lat
इव इव pos=i
मनोरथानि मनोरथ pos=n,g=n,c=2,n=p