Original

नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः ।विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतो ऽयम् ॥

Segmented

नव-प्रवाल-उद्गम-सस्य-रम्यः प्रफुल्ल-लोध्रः परिपक्व-शालिः विलीन-पद्मः प्रपत्-तुषारः हेमन्त-कालः समुपागतः अयम्

Analysis

Word Lemma Parse
नव नव pos=a,comp=y
प्रवाल प्रवाल pos=n,comp=y
उद्गम उद्गम pos=n,comp=y
सस्य सस्य pos=n,comp=y
रम्यः रम्य pos=a,g=m,c=1,n=s
प्रफुल्ल प्रफुल्ल pos=a,comp=y
लोध्रः लोध्र pos=n,g=m,c=1,n=s
परिपक्व परिपक्व pos=a,comp=y
शालिः शालि pos=n,g=m,c=1,n=s
विलीन विली pos=va,comp=y,f=part
पद्मः पद्म pos=n,g=m,c=1,n=s
प्रपत् प्रपत् pos=va,comp=y,f=part
तुषारः तुषार pos=n,g=m,c=1,n=s
हेमन्त हेमन्त pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s