Original

नेत्रोत्सवो हृदयहारिमरीचिमालः प्रह्लादकः शिशिरसीकरवारिवर्षी ।पत्युर्वियोगविषदग्धशरक्षतानां चन्द्रो दहत्यतितरां तनुमङ्गनानाम् ॥

Segmented

नेत्र-उत्सवः हृदय-हारि-मरीचि-मालः प्रह्लादकः शिशिर-सीकर-वारि-वर्षी पत्युः वियोग-विष-दग्ध-शर-क्षतानाम् चन्द्रो दहति अतितराम् तनुम् अङ्गनानाम्

Analysis

Word Lemma Parse
नेत्र नेत्र pos=n,comp=y
उत्सवः उत्सव pos=n,g=m,c=1,n=s
हृदय हृदय pos=n,comp=y
हारि हारिन् pos=a,comp=y
मरीचि मरीचि pos=n,comp=y
मालः माला pos=n,g=m,c=1,n=s
प्रह्लादकः प्रह्लादक pos=a,g=,c=1,n=s
शिशिर शिशिर pos=a,comp=y
सीकर सीकर pos=n,comp=y
वारि वारि pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
पत्युः पति pos=n,g=,c=6,n=s
वियोग वियोग pos=n,comp=y
विष विष pos=n,comp=y
दग्ध दह् pos=va,comp=y,f=part
शर शर pos=n,comp=y
क्षतानाम् क्षन् pos=va,g=f,c=6,n=p,f=part
चन्द्रो चन्द्र pos=n,g=m,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
अतितराम् अतितराम् pos=i
तनुम् तनु pos=n,g=f,c=2,n=s
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p