Original

कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसकुलाकुलतीरदेशाः ।कुर्वन्ति हंसविरुतैः परितो जनस्य प्रीतिं सरोरुहरजो ऽरुणितास् तटिन्यः ॥

Segmented

कारण्डव-आनन-विघट्टय्-वीचि-मालाः कादम्ब-सारस-कुल-आकुल-तीर-देश कुर्वन्ति हंस-विरुतैः परितो जनस्य प्रीतिम् सरोरुह-रजः-अरुणित तटिन्यः

Analysis

Word Lemma Parse
कारण्डव कारण्डव pos=n,comp=y
आनन आनन pos=n,comp=y
विघट्टय् विघट्टय् pos=va,comp=y,f=part
वीचि वीचि pos=n,comp=y
मालाः माला pos=n,g=f,c=1,n=p
कादम्ब कादम्ब pos=n,comp=y
सारस सारस pos=n,comp=y
कुल कुल pos=n,comp=y
आकुल आकुल pos=a,comp=y
तीर तीर pos=n,comp=y
देश देश pos=n,g=f,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
हंस हंस pos=n,comp=y
विरुतैः विरुत pos=n,g=n,c=3,n=p
परितो परितस् pos=i
जनस्य जन pos=n,g=m,c=6,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
सरोरुह सरोरुह pos=n,comp=y
रजः रजस् pos=n,comp=y
अरुणित अरुणित pos=a,g=f,c=1,n=p
तटिन्यः तटिनी pos=n,g=f,c=1,n=p