Original

तारागणप्रवरभूषणमुद्वहन्ती मेघावरोधपरिमुक्तशशाङ्कवक्त्रा ।ज्योत्स्नादुकूलममलं रजनी दधाना वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥

Segmented

तारा-गण-प्रवर-भूषणम् उद्वहन्ती मेघ-अवरोध-परिमुक्त-शशाङ्क-वक्त्रा ज्योत्स्ना-दुकूलम् अमलम् रजनी दधाना वृद्धिम् प्रयाति अनुदिनम् प्रमदा इव बाला

Analysis

Word Lemma Parse
तारा तारा pos=n,comp=y
गण गण pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
भूषणम् भूषण pos=n,g=n,c=2,n=s
उद्वहन्ती उद्वह् pos=va,g=f,c=1,n=s,f=part
मेघ मेघ pos=n,comp=y
अवरोध अवरोध pos=n,comp=y
परिमुक्त परिमुच् pos=va,comp=y,f=part
शशाङ्क शशाङ्क pos=n,comp=y
वक्त्रा वक्त्र pos=n,g=f,c=1,n=s
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
दुकूलम् दुकूल pos=n,g=n,c=2,n=s
अमलम् अमल pos=a,g=n,c=2,n=s
रजनी रजनी pos=n,g=f,c=1,n=s
दधाना धा pos=va,g=f,c=1,n=s,f=part
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
प्रयाति प्रया pos=v,p=3,n=s,l=lat
अनुदिनम् अनुदिनम् pos=i
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
इव इव pos=i
बाला बाला pos=n,g=f,c=1,n=s