Original

मन्दानिलाकुलितचारुतराग्रशाखः पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।मत्तद्विरेफपरिपीतमधुप्रसेकश् चित्तं विदारयति कस्य न कोविदारः ॥

Segmented

मन्द-अनिल-आकुलित-चारुतर-अग्र-शाखः पुष्प-उद्गम-प्रचय-कोमल-पल्लव-अग्रः मत्त-द्विरेफ-परिपा-मधु-प्रसेकः चित्तम् विदारयति कस्य न कोविदारः

Analysis

Word Lemma Parse
मन्द मन्द pos=a,comp=y
अनिल अनिल pos=n,comp=y
आकुलित आकुलित pos=a,comp=y
चारुतर चारुतर pos=a,comp=y
अग्र अग्र pos=n,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
उद्गम उद्गम pos=n,comp=y
प्रचय प्रचय pos=n,comp=y
कोमल कोमल pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
अग्रः अग्र pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
द्विरेफ द्विरेफ pos=n,comp=y
परिपा परिपा pos=va,comp=y,f=part
मधु मधु pos=n,comp=y
प्रसेकः प्रसेक pos=n,g=m,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
विदारयति विदारय् pos=v,p=3,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
pos=i
कोविदारः कोविदार pos=n,g=m,c=1,n=s