Original

भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं बन्धूकपुष्परजसारुणिता च भूमिः ।वप्राश्च पक्वकलमावृतभूमिभागाः प्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः ॥

Segmented

भिन्नाञ्जन-प्रचय-कान्ति नभो मनोज्ञम् बन्धूक-पुष्प-रजसा अरुणिता च भूमिः वप्राः च पक्व-कलम-आवृत-भूमि-भागाः प्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः

Analysis

Word Lemma Parse
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
प्रचय प्रचय pos=n,comp=y
कान्ति कान्ति pos=n,g=n,c=1,n=s
नभो नभस् pos=n,g=n,c=1,n=s
मनोज्ञम् मनोज्ञ pos=a,g=n,c=1,n=s
बन्धूक बन्धूक pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
रजसा रजस् pos=n,g=n,c=3,n=s
अरुणिता अरुणित pos=a,g=f,c=1,n=s
pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
वप्राः वप्र pos=n,g=m,c=1,n=p
pos=i
पक्व पक्व pos=a,comp=y
कलम कलम pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
भूमि भूमि pos=n,comp=y
भागाः भाग pos=n,g=m,c=1,n=p
प्रोत्कण्ठयन्ति प्रोत्कण्ठय् pos=v,p=3,n=p,l=lat
pos=i
मनो मनस् pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
कस्य pos=n,g=m,c=6,n=s
यूनः युवन् pos=n,g=m,c=6,n=s