Original

व्योम क्वचिद्रजतशङ्खमृणालगौरैस् त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः ।संलक्ष्यते पवनवेगचलैः पयोदै राजेव चामरशतैर् उपवीज्यमानः ॥

Segmented

व्योम क्वचिद् रजत-शङ्ख-मृणाल-गौरैः त्यक्त-अम्बुभिः लघुतया शतशः प्रयातैः संलक्ष्यते पवन-वेग-चलैः राजा इव चामर-शतैः चामरशतैः

Analysis

Word Lemma Parse
व्योम व्योमन् pos=n,g=n,c=1,n=s
क्वचिद् क्वचिद् pos=i
रजत रजत pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
मृणाल मृणाल pos=n,comp=y
गौरैः गौर pos=a,g=n,c=3,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p
लघुतया लघुता pos=n,g=f,c=3,n=s
शतशः शतशस् pos=i
प्रयातैः प्रया pos=va,g=m,c=3,n=p,f=part
संलक्ष्यते संलक्षय् pos=v,p=3,n=s,l=lat
पवन पवन pos=n,comp=y
वेग वेग pos=n,comp=y
चलैः चल pos=a,g=m,c=3,n=p
राजा राजन् pos=n,g=m,c=1,n=s
इव इव pos=i
चामर चामर pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
चामरशतैः उपवीज् pos=va,g=m,c=1,n=s,f=part