Original

चञ्चन्मनोज्ञशफरीरसनाकलापाः पर्यन्तसंस्थितसिताण्डजपङ्क्तिहाराः ।नद्यो विशालपुलिनान्तनितम्बबिम्बा मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥

Segmented

चञ्चत्-मनोज्ञ-शफरी-रसना-कलाप पर्यन्त-संस्थित-सित-अण्डज-पङ्क्ति-हाराः नद्यो विशाल-पुलिन-अन्त-नितम्ब-बिम्ब मन्दम् प्रयान्ति समदाः प्रमदा इव अद्य

Analysis

Word Lemma Parse
चञ्चत् चञ्च् pos=va,comp=y,f=part
मनोज्ञ मनोज्ञ pos=a,comp=y
शफरी शफरी pos=n,comp=y
रसना रसना pos=n,comp=y
कलाप कलाप pos=n,g=f,c=1,n=p
पर्यन्त पर्यन्त pos=n,comp=y
संस्थित संस्था pos=va,comp=y,f=part
सित सित pos=a,comp=y
अण्डज अण्डज pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,comp=y
हाराः हार pos=n,g=f,c=1,n=p
नद्यो नदी pos=n,g=f,c=1,n=p
विशाल विशाल pos=a,comp=y
पुलिन पुलिन pos=n,comp=y
अन्त अन्त pos=n,comp=y
नितम्ब नितम्ब pos=n,comp=y
बिम्ब बिम्ब pos=n,g=f,c=1,n=p
मन्दम् मन्द pos=a,g=n,c=2,n=s
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
समदाः समद pos=a,g=f,c=1,n=p
प्रमदा प्रमदा pos=n,g=f,c=1,n=p
इव इव pos=i
अद्य अद्य pos=i