Original

स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मीं काम्यं च हंसवचनं मणिनूपुरेषु ।बन्धूककान्तिमधरेषु मनोहरेषु क्वापि प्रयाति सुभगा शरदागमश्रीः ॥

Segmented

स्त्रीणाम् विहाय वदनेषु शशाङ्क-लक्ष्म्यम् काम्यम् च हंस-वचनम् मणि-नूपुरेषु बन्धूक-कान्तिम् अधरेषु मनोहरेषु क्वापि प्रयाति सुभगा शरद्-आगम-श्रीः

Analysis

Word Lemma Parse
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
विहाय विहा pos=vi
वदनेषु वदन pos=n,g=n,c=7,n=p
शशाङ्क शशाङ्क pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
काम्यम् काम्य pos=a,g=n,c=2,n=s
pos=i
हंस हंस pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
मणि मणि pos=n,comp=y
नूपुरेषु नूपुर pos=n,g=m,c=7,n=p
बन्धूक बन्धूक pos=n,comp=y
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
अधरेषु अधर pos=n,g=m,c=7,n=p
मनोहरेषु मनोहर pos=a,g=m,c=7,n=p
क्वापि क्वापि pos=i
प्रयाति प्रया pos=v,p=3,n=s,l=lat
सुभगा सुभग pos=a,g=f,c=1,n=s
शरद् शरद् pos=n,comp=y
आगम आगम pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s