Original

असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु क्वणितकनककाञ्चीं मत्तहंसस्वनेषु ।अधररुचिरशोभां बन्धुजीवे प्रियाणां पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥

Segmented

असित-नयन-लक्ष्म्यम् लक्षयित्वा उत्पलेषु क्वण्-कनक-काञ्चीम् मत्त-हंस-स्वनेषु अधर-रुचिर-शोभाम् बन्धुजीवे प्रियाणाम् पथिक-जनः इदानीम् रोदिति भ्रान्त-चित्तः

Analysis

Word Lemma Parse
असित असित pos=a,comp=y
नयन नयन pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
लक्षयित्वा लक्षय् pos=vi
उत्पलेषु उत्पल pos=n,g=m,c=7,n=p
क्वण् क्वण् pos=va,comp=y,f=part
कनक कनक pos=n,comp=y
काञ्चीम् काञ्ची pos=n,g=f,c=2,n=s
मत्त मद् pos=va,comp=y,f=part
हंस हंस pos=n,comp=y
स्वनेषु स्वन pos=n,g=m,c=7,n=p
अधर अधर pos=n,comp=y
रुचिर रुचिर pos=a,comp=y
शोभाम् शोभा pos=n,g=f,c=2,n=s
बन्धुजीवे बन्धुजीव pos=n,g=m,c=7,n=s
प्रियाणाम् प्रिय pos=a,g=f,c=6,n=p
पथिक पथिक pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
इदानीम् इदानीम् pos=i
रोदिति रुद् pos=v,p=3,n=s,l=lat
भ्रान्त भ्रम् pos=va,comp=y,f=part
चित्तः चित्त pos=n,g=m,c=1,n=s