Original

दिवसकरमयूखैर् बाध्यमानं प्रभाते वरयुवतिमुखाभं पङ्कजं जृम्भते ऽद्य ।कुमुदमपि गते ऽस्तं लीयते चन्द्रबिम्बे हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥

Segmented

दिवसकर-मयूखैः बाध्यमानम् प्रभाते वर-युवति-मुख-आभम् पङ्कजम् जृम्भते अद्य कुमुदम् अपि गते अस्तम् लीयते चन्द्र-बिम्बे हसितम् इव वधूनाम् प्रोषितेषु प्रियेषु

Analysis

Word Lemma Parse
दिवसकर दिवसकर pos=n,comp=y
मयूखैः मयूख pos=n,g=m,c=3,n=p
बाध्यमानम् बाध् pos=va,g=n,c=1,n=s,f=part
प्रभाते प्रभात pos=n,g=n,c=7,n=s
वर वर pos=a,comp=y
युवति युवति pos=n,comp=y
मुख मुख pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
पङ्कजम् पङ्कज pos=n,g=n,c=1,n=s
जृम्भते जृम्भ् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
कुमुदम् कुमुद pos=n,g=n,c=1,n=s
अपि अपि pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
अस्तम् अस्त pos=n,g=m,c=2,n=s
लीयते ली pos=v,p=3,n=s,l=lat
चन्द्र चन्द्र pos=n,comp=y
बिम्बे बिम्ब pos=n,g=m,c=7,n=s
हसितम् हस् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
वधूनाम् वधू pos=n,g=f,c=6,n=p
प्रोषितेषु प्रवस् pos=va,g=m,c=7,n=p,f=part
प्रियेषु प्रिय pos=a,g=m,c=7,n=p