Original

सुरतरसविलासाः सत्सखीभिः समेता असमशरविनोदं सूचयन्ति प्रकामम् ।अनुपममुखरागा रात्रिमध्ये विनोदं शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥

Segmented

सुरत-रस-विलास सत्-सखीभिः समेता असमशर-विनोदम् सूचयन्ति प्रकामम् अनुपम-मुख-रागाः रात्रि-मध्ये विनोदम् शरदि तरुण-कान्त सूचयन्ति प्रमोदान्

Analysis

Word Lemma Parse
सुरत सुरत pos=n,comp=y
रस रस pos=n,comp=y
विलास विलास pos=n,g=f,c=1,n=p
सत् अस् pos=va,comp=y,f=part
सखीभिः सखी pos=n,g=f,c=3,n=p
समेता समे pos=va,g=f,c=1,n=p,f=part
असमशर असमशर pos=n,comp=y
विनोदम् विनोद pos=n,g=m,c=2,n=s
सूचयन्ति सूचय् pos=v,p=3,n=p,l=lat
प्रकामम् प्रकाम pos=n,g=m,c=2,n=s
अनुपम अनुपम pos=a,comp=y
मुख मुख pos=n,comp=y
रागाः राग pos=n,g=f,c=1,n=p
रात्रि रात्रि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
विनोदम् विनोद pos=n,g=m,c=2,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
तरुण तरुण pos=a,comp=y
कान्त कान्त pos=n,g=f,c=1,n=p
सूचयन्ति सूचय् pos=v,p=3,n=p,l=lat
प्रमोदान् प्रमोद pos=n,g=m,c=2,n=p