Original

करकमलमनोज्ञाः कान्तसंसक्तहस्ता वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।रचितकुसुमगन्धि प्रायशो यान्ति वेश्म प्रबलमदनहेतोस्त्यक्तसंगीतरागाः ॥

Segmented

कर-कमल-मनोज्ञ कान्त-संसक्त-हस्ताः वदन-विजित-चन्द्र काश्चिद् अन्याः तरुण्यः रचित-कुसुम-गन्धि प्रायशो यान्ति वेश्म प्रबल-मदन-हेतोः त्यक्त-संगीत-रागाः

Analysis

Word Lemma Parse
कर कर pos=n,comp=y
कमल कमल pos=n,comp=y
मनोज्ञ मनोज्ञ pos=a,g=f,c=1,n=p
कान्त कान्त pos=n,comp=y
संसक्त संसञ्ज् pos=va,comp=y,f=part
हस्ताः हस्त pos=n,g=f,c=1,n=p
वदन वदन pos=n,comp=y
विजित विजि pos=va,comp=y,f=part
चन्द्र चन्द्र pos=n,g=f,c=1,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
अन्याः अन्य pos=n,g=f,c=1,n=p
तरुण्यः तरुण pos=a,g=f,c=1,n=p
रचित रचय् pos=va,comp=y,f=part
कुसुम कुसुम pos=n,comp=y
गन्धि गन्धि pos=a,g=n,c=2,n=s
प्रायशो प्रायशस् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
प्रबल प्रबल pos=a,comp=y
मदन मदन pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
संगीत संगीत pos=n,comp=y
रागाः राग pos=n,g=f,c=1,n=p