Original

शरदि कुमुदसङ्गाद्वायवो वान्ति शीता विगतजलदवृन्दा दिग्विभागा मनोज्ञाः ।विगतकलुषमम्भः श्यानपङ्का धरित्री विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥

Segmented

शरदि कुमुद-सङ्गतः वायवः वान्ति शीता विगत-जलद-वृन्दाः दिः-विभागाः मनोज्ञाः विगत-कलुषम् अम्भः श्या-पङ्का धरित्री विमल-किरण-चन्द्रम् व्योम तारा-विचित्रम्

Analysis

Word Lemma Parse
शरदि शरद् pos=n,g=f,c=7,n=s
कुमुद कुमुद pos=n,comp=y
सङ्गतः सङ्ग pos=n,g=m,c=5,n=s
वायवः वायु pos=n,g=m,c=1,n=p
वान्ति वा pos=v,p=3,n=p,l=lat
शीता शीत pos=a,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
जलद जलद pos=n,comp=y
वृन्दाः वृन्द pos=n,g=m,c=1,n=p
दिः दिश् pos=n,comp=y
विभागाः विभाग pos=n,g=m,c=1,n=p
मनोज्ञाः मनोज्ञ pos=a,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
कलुषम् कलुष pos=n,g=n,c=1,n=s
अम्भः अम्भस् pos=n,g=n,c=1,n=s
श्या श्या pos=va,comp=y,f=part
पङ्का पङ्क pos=n,g=f,c=1,n=s
धरित्री धरित्री pos=n,g=f,c=1,n=s
विमल विमल pos=a,comp=y
किरण किरण pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=1,n=s
व्योम व्योमन् pos=n,g=n,c=1,n=s
तारा तारा pos=n,comp=y
विचित्रम् विचित्र pos=a,g=n,c=1,n=s