Original

स्फुटकुमुदचितानां राजहंसाश्रितानां मरकतमणिभासा वारिणा भूषितानाम् ।श्रियमतिशयरूपां व्योम तोयाशयानां वहति विगतमेघं चन्द्रतारावकीर्णम् ॥

Segmented

स्फुट-कुमुद-चितानाम् राजहंस-आश्रितानाम् मरकत-मणि-भासा वारिणा भूषितानाम् श्रियम् अतिशय-रूपाम् व्योम तोयाशयानाम् वहति विगत-मेघम् चन्द्र-तारा-अवकीर्णम्

Analysis

Word Lemma Parse
स्फुट स्फुट pos=a,comp=y
कुमुद कुमुद pos=n,comp=y
चितानाम् चित pos=a,g=m,c=6,n=p
राजहंस राजहंस pos=n,comp=y
आश्रितानाम् आश्रि pos=va,g=m,c=6,n=p,f=part
मरकत मरकत pos=n,comp=y
मणि मणि pos=n,comp=y
भासा भास् pos=n,g=n,c=3,n=s
वारिणा वारि pos=n,g=n,c=3,n=s
भूषितानाम् भूषय् pos=va,g=m,c=6,n=p,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
अतिशय अतिशय pos=n,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
व्योम व्योमन् pos=n,g=n,c=2,n=s
तोयाशयानाम् तोयाशय pos=n,g=m,c=6,n=p
वहति वह् pos=v,p=3,n=s,l=lat
विगत विगम् pos=va,comp=y,f=part
मेघम् मेघ pos=n,g=n,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
तारा तारा pos=n,comp=y
अवकीर्णम् अवकृ pos=va,g=n,c=1,n=s,f=part