Original

हारैः सचन्दनरसैः स्तनमण्डलानि श्रोणीतटं सुविपुलं रसनाकलापैः ।पादाम्बुजानि कलनूपुरशेखरैश्च नार्यः प्रहृष्टमनसो ऽद्य विभूषयन्ति ॥

Segmented

हारैः सचन्दन-रसैः स्तन-मण्डलानि श्रोणी-तटम् सु विपुलम् रसना-कलापैः पाद-अम्बुजानि कल-नूपुर-शेखरैः च नार्यः प्रहृः-मनसः ऽद्य विभूषयन्ति

Analysis

Word Lemma Parse
हारैः हार pos=n,g=m,c=3,n=p
सचन्दन सचन्दन pos=a,comp=y
रसैः रस pos=n,g=m,c=3,n=p
स्तन स्तन pos=n,comp=y
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
श्रोणी श्रोणी pos=n,comp=y
तटम् तट pos=n,g=n,c=2,n=s
सु सु pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
रसना रसना pos=n,comp=y
कलापैः कलाप pos=n,g=m,c=3,n=p
पाद पाद pos=n,comp=y
अम्बुजानि अम्बुज pos=n,g=n,c=2,n=p
कल कल pos=a,comp=y
नूपुर नूपुर pos=n,comp=y
शेखरैः शेखर pos=n,g=m,c=3,n=p
pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=f,c=1,n=p
ऽद्य अद्य pos=i
विभूषयन्ति विभूषय् pos=v,p=3,n=p,l=lat