Original

काशैर् मही शिशिरदीधितिना रजन्यो हंसैर्जलानि सरितां कुमुदैः सरांसि ।सप्तच्छदैः कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च मालतीभिः ॥

Segmented

काशैः मही शिशिरदीधितिना रजन्यो हंसैः जलानि सरिताम् कुमुदैः सरांसि सप्तच्छदैः कुसुम-भार-नतैः वनान्ताः शुक्लीकृतानि उपवनानि च मालतीभिः

Analysis

Word Lemma Parse
काशैः काश pos=n,g=m,c=3,n=p
मही मही pos=n,g=f,c=1,n=s
शिशिरदीधितिना शिशिरदीधिति pos=n,g=m,c=3,n=s
रजन्यो रजनी pos=n,g=f,c=1,n=p
हंसैः हंस pos=n,g=m,c=3,n=p
जलानि जल pos=n,g=n,c=1,n=p
सरिताम् सरित् pos=n,g=f,c=6,n=p
कुमुदैः कुमुद pos=n,g=m,c=3,n=p
सरांसि सरस् pos=n,g=n,c=1,n=p
सप्तच्छदैः सप्तच्छद pos=n,g=n,c=3,n=p
कुसुम कुसुम pos=n,comp=y
भार भार pos=n,comp=y
नतैः नम् pos=va,g=m,c=3,n=p,f=part
वनान्ताः वनान्त pos=n,g=m,c=1,n=p
शुक्लीकृतानि शुक्लीकृत pos=a,g=n,c=1,n=p
उपवनानि उपवन pos=n,g=n,c=1,n=p
pos=i
मालतीभिः मालती pos=n,g=f,c=3,n=p