Original

श्यामा लताः कुसुमभारनतप्रवालाः स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् ।दन्तावभासविशदस्मितचन्द्रकान्तिं कङ्केलिपुष्परुचिरा नवमालती च ॥

Segmented

श्यामा लताः कुसुम-भार-नत-प्रवालाः स्त्रीणाम् हरन्ति धृत-भूषण-बाहु-कान्तिम् दन्त-अवभास-विशद-स्मित-चन्द्र-कान्तिम् कङ्केलि-पुष्प-रुचिरा नव-मालती च

Analysis

Word Lemma Parse
श्यामा श्याम pos=a,g=f,c=1,n=p
लताः लता pos=n,g=f,c=1,n=p
कुसुम कुसुम pos=n,comp=y
भार भार pos=n,comp=y
नत नम् pos=va,comp=y,f=part
प्रवालाः प्रवाल pos=n,g=f,c=1,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
धृत धृ pos=va,comp=y,f=part
भूषण भूषण pos=n,comp=y
बाहु बाहु pos=n,comp=y
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
दन्त दन्त pos=n,comp=y
अवभास अवभास pos=n,comp=y
विशद विशद pos=a,comp=y
स्मित स्मित pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
कङ्केलि कङ्केलि pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
रुचिरा रुचिर pos=a,g=f,c=1,n=s
नव नव pos=a,comp=y
मालती मालती pos=n,g=f,c=1,n=s
pos=i