Original

हंसैर्जिता सुललिता गतिरङ्गनानाम् अम्भोरुहैर् विकसितैर्मुखचन्द्रकान्तिः ।नीलोत्पलैर्मदकलानि विलोचनानि भ्रूविभ्रमाश्च रुचिरास् तनुभिस् तरंगैः ॥

Segmented

हंसैः जिता सु ललिता गतिः अङ्गना अम्भोरुहैः विकसितैः मुख-चन्द्र-कान्तिः नीलोत्पलैः मद-कलानि विलोचनानि भ्रू-विभ्रमाः च रुचिरास् तनुभिस् तरंगैः

Analysis

Word Lemma Parse
हंसैः हंस pos=n,g=m,c=3,n=p
जिता जि pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
ललिता ललित pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
अङ्गना अङ्गना pos=n,g=m,c=6,n=p
अम्भोरुहैः अम्भोरुह pos=n,g=n,c=3,n=p
विकसितैः विकस् pos=va,g=m,c=3,n=p,f=part
मुख मुख pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
कान्तिः कान्ति pos=n,g=f,c=1,n=s
नीलोत्पलैः नीलोत्पल pos=n,g=n,c=3,n=p
मद मद pos=n,comp=y
कलानि कल pos=a,g=n,c=1,n=p
विलोचनानि विलोचन pos=n,g=n,c=1,n=p
भ्रू भ्रू pos=n,comp=y
विभ्रमाः विभ्रम pos=n,g=m,c=1,n=p
pos=i
रुचिरास् रुचिर pos=a,g=m,c=1,n=p
तनुभिस् तनु pos=n,g=f,c=3,n=p
तरंगैः तरंग pos=n,g=m,c=3,n=p