Original

सम्पन्नशालिनिचयावृतभूतलानि स्वस्थस्थितप्रचुरगोकुलशोभितानि ।हंसैः ससारसकुलैः प्रतिनादितानि सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥

Segmented

सम्पन्न-शालि-निचय-आवृत-भू-तलानि स्वस्थ-स्थित-प्रचुर-गो कुल-शोभितानि हंसैः ससारस-कुलैः प्रतिनादितानि सीमान्तराणि जनयन्ति नृणाम् प्रमोदम्

Analysis

Word Lemma Parse
सम्पन्न सम्पद् pos=va,comp=y,f=part
शालि शालि pos=n,comp=y
निचय निचय pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
भू भू pos=n,comp=y
तलानि तल pos=n,g=n,c=1,n=p
स्वस्थ स्वस्थ pos=a,comp=y
स्थित स्था pos=va,comp=y,f=part
प्रचुर प्रचुर pos=a,comp=y
गो गो pos=i
कुल कुल pos=n,comp=y
शोभितानि शोभय् pos=va,g=n,c=1,n=p,f=part
हंसैः हंस pos=n,g=m,c=3,n=p
ससारस ससारस pos=a,comp=y
कुलैः कुल pos=n,g=m,c=3,n=p
प्रतिनादितानि प्रतिनादय् pos=va,g=n,c=1,n=p,f=part
सीमान्तराणि सीमान्तर pos=n,g=n,c=1,n=p
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
नृणाम् नृ pos=n,g=,c=6,n=p
प्रमोदम् प्रमोद pos=n,g=m,c=2,n=s