Original

कह्लारपद्मकुमुदानि मुहुर्विधुन्वंस् तत्संगमादधिकशीतलतामुपेतः ।उत्कण्ठयत्यतितरां पवनः प्रभाते पत्त्रान्तलग्नतुहिनाम्बुविधूयमानः ॥

Segmented

कह्लार-पद्म-कुमुदानि मुहुः विधून्वन् तद्-संगमात् अधिक-शीतलताम् उपेतः उत्कण्ठयति अतितराम् पवनः प्रभाते

Analysis

Word Lemma Parse
कह्लार कह्लार pos=n,comp=y
पद्म पद्म pos=n,comp=y
कुमुदानि कुमुद pos=n,g=n,c=2,n=p
मुहुः मुहुर् pos=i
विधून्वन् विधू pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
संगमात् संगम pos=n,g=m,c=5,n=s
अधिक अधिक pos=a,comp=y
शीतलताम् शीतलता pos=n,g=f,c=2,n=s
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
उत्कण्ठयति उत्कण्ठय् pos=v,p=3,n=s,l=lat
अतितराम् अतितराम् pos=i
पवनः पवन pos=n,g=m,c=1,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s