Original

नृत्यप्रयोगरहिताञ्शिखिनो विहाय हंसानुपैति मदनो मधुरप्रगीतान् ।मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान् सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥

Segmented

नृत्य-प्रयोग-रहितान् शिखिन् विहाय हंसान् उपैति मदनो मधुर-प्रगीतान् मुक्त्वा कदम्ब-कुटज-अर्जुन-सर्ज-नीपान् सप्तच्छदान् उपगता कुसुम-उद्गम-श्रीः

Analysis

Word Lemma Parse
नृत्य नृत्य pos=n,comp=y
प्रयोग प्रयोग pos=n,comp=y
रहितान् रहित pos=a,g=m,c=2,n=p
शिखिन् शिखिन् pos=n,g=m,c=2,n=p
विहाय विहा pos=vi
हंसान् हंस pos=n,g=m,c=2,n=p
उपैति उपे pos=v,p=3,n=s,l=lat
मदनो मदन pos=n,g=m,c=1,n=s
मधुर मधुर pos=a,comp=y
प्रगीतान् प्रगा pos=va,g=m,c=2,n=p,f=part
मुक्त्वा मुच् pos=vi
कदम्ब कदम्ब pos=n,comp=y
कुटज कुटज pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
सर्ज सर्ज pos=n,comp=y
नीपान् नीप pos=n,g=m,c=2,n=p
सप्तच्छदान् सप्तच्छद pos=n,g=m,c=2,n=p
उपगता उपगम् pos=va,g=f,c=1,n=s,f=part
कुसुम कुसुम pos=n,comp=y
उद्गम उद्गम pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s