Original

नष्टं धनुर्बलभिदो जलदोदरेषु सौदामिनी स्फुरति नाद्य वियत्पताका ।धुन्वन्ति पक्षपवनैर्न नभो बलाकाः पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥

Segmented

नष्टम् धनुः बलभिद् जलद-उदरेषु सौदामिनी स्फुरति न अद्य वियत्पताका धुन्वन्ति पक्ष-पवनैः न नभो बलाकाः पश्यन्ति न उन्नत-मुखाः गगनम् मयूराः

Analysis

Word Lemma Parse
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s
बलभिद् बलभिद् pos=n,g=m,c=1,n=p
जलद जलद pos=n,comp=y
उदरेषु उदर pos=n,g=n,c=7,n=p
सौदामिनी सौदामिनी pos=n,g=f,c=1,n=s
स्फुरति स्फुर् pos=v,p=3,n=s,l=lat
pos=i
अद्य अद्य pos=i
वियत्पताका वियत्पताका pos=n,g=f,c=1,n=s
धुन्वन्ति धू pos=v,p=3,n=p,l=lat
पक्ष पक्ष pos=n,comp=y
पवनैः पवन pos=n,g=m,c=3,n=p
pos=i
नभो नभस् pos=n,g=n,c=2,n=s
बलाकाः बलाका pos=n,g=f,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
उन्नत उन्नम् pos=va,comp=y,f=part
मुखाः मुख pos=n,g=m,c=1,n=p
गगनम् गगन pos=n,g=n,c=2,n=s
मयूराः मयूर pos=n,g=m,c=1,n=p