Original

सोन्मादहंसमिथुनैरुपशोभितानि स्वच्छप्रफुल्लकमलोत्पलभूषितानि ।मन्दप्रभातपवनोद्गतवीचिमालान्य् उत्कण्ठयन्ति सहसा हृदयं सरांसि ॥

Segmented

स उन्माद-हंस-मिथुनैः उपशोभितानि स्वच्छ-प्रफुल्ल-कमल-उत्पल-भूषितानि मन्द-प्रभात-पवन-उद्गत-वीचि-माला उत्कण्ठयन्ति सहसा हृदयम् सरांसि

Analysis

Word Lemma Parse
pos=i
उन्माद उन्माद pos=n,comp=y
हंस हंस pos=n,comp=y
मिथुनैः मिथुन pos=n,g=n,c=3,n=p
उपशोभितानि उपशोभय् pos=va,g=n,c=1,n=p,f=part
स्वच्छ स्वच्छ pos=a,comp=y
प्रफुल्ल प्रफुल्ल pos=a,comp=y
कमल कमल pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
भूषितानि भूषय् pos=va,g=n,c=1,n=p,f=part
मन्द मन्द pos=a,comp=y
प्रभात प्रभात pos=n,comp=y
पवन पवन pos=n,comp=y
उद्गत उद्गम् pos=va,comp=y,f=part
वीचि वीचि pos=n,comp=y
माला माला pos=n,g=n,c=1,n=p
उत्कण्ठयन्ति उत्कण्ठय् pos=v,p=3,n=p,l=lat
सहसा सहस् pos=n,g=n,c=3,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
सरांसि सरस् pos=n,g=n,c=1,n=p