Original

आकम्पयन् फलभरानतशालिजालान् यानर्तयंस् तरुवरान् कुसुमावनम्रान् ।उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् न्यूनां मनश्चलयति प्रसभं नभस्वान् ॥

Segmented

आकम्पयन् फल-भर-आनत-शालि-जालानि आनर्तय् तरुवरान् कुसुम-अवनम्रान् उत्फुल्ल-पङ्कज-वनाम् नलिनीम् विधून्वन् यूनाम् मनः चलयति प्रसभम् नभस्वान्

Analysis

Word Lemma Parse
आकम्पयन् आकम्पय् pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
भर भर pos=n,comp=y
आनत आनम् pos=va,comp=y,f=part
शालि शालि pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
आनर्तय् आनर्तय् pos=va,g=m,c=1,n=s,f=part
तरुवरान् तरुवर pos=n,g=m,c=2,n=p
कुसुम कुसुम pos=n,comp=y
अवनम्रान् अवनम्र pos=a,g=m,c=2,n=p
उत्फुल्ल उत्फुल्ल pos=a,comp=y
पङ्कज पङ्कज pos=n,comp=y
वनाम् वन pos=n,g=f,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
विधून्वन् विधू pos=va,g=m,c=1,n=s,f=part
यूनाम् युवन् pos=n,g=m,c=6,n=p
मनः मनस् pos=n,g=n,c=2,n=s
चलयति चलय् pos=v,p=3,n=s,l=lat
प्रसभम् प्रसभम् pos=i
नभस्वान् नभस्वन्त् pos=n,g=m,c=1,n=s