Original

विलोलनेत्रोत्पलशोभिताननैर् मृगैः समन्तादुपजातसाध्वसैः ।समाचिता सैकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः ॥

Segmented

विलोल-नेत्र-उत्पल-शोभय्-आननैः मृगैः समन्ताद् उपजात-साध्वसैः समाचिता सैकतिनी वन-स्थली समुत्सुक-त्वम् प्रकरोति चेतसः

Analysis

Word Lemma Parse
विलोल विलोल pos=a,comp=y
नेत्र नेत्र pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
शोभय् शोभय् pos=va,comp=y,f=part
आननैः आनन pos=n,g=m,c=3,n=p
मृगैः मृग pos=n,g=m,c=3,n=p
समन्ताद् समन्तात् pos=i
उपजात उपजन् pos=va,comp=y,f=part
साध्वसैः साध्वस pos=n,g=m,c=3,n=p
समाचिता समाचि pos=va,g=f,c=1,n=s,f=part
सैकतिनी सैकतिन् pos=a,g=f,c=1,n=s
वन वन pos=n,comp=y
स्थली स्थली pos=n,g=f,c=1,n=s
समुत्सुक समुत्सुक pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रकरोति प्रकृ pos=v,p=3,n=s,l=lat
चेतसः चेतस् pos=n,g=n,c=6,n=s