Original

प्रभिन्नवैडूर्यनिभैस् तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः ।विभाति शुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥

Segmented

प्रभिद्-वैडूर्य-निभैः तृण-अङ्कुरैः समाचिता प्रोत्थित-कन्दली-दलैः विभाति शुक्लेतर-रत्न-भूषिता वर-अङ्गना इव क्षितिः इन्द्रगोपकैः

Analysis

Word Lemma Parse
प्रभिद् प्रभिद् pos=va,comp=y,f=part
वैडूर्य वैडूर्य pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
तृण तृण pos=n,comp=y
अङ्कुरैः अङ्कुर pos=n,g=m,c=3,n=p
समाचिता समाचि pos=va,g=f,c=1,n=s,f=part
प्रोत्थित प्रोत्थित pos=a,comp=y
कन्दली कन्दली pos=n,comp=y
दलैः दल pos=n,g=n,c=3,n=p
विभाति विभा pos=v,p=3,n=s,l=lat
शुक्लेतर शुक्लेतर pos=a,comp=y
रत्न रत्न pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
इव इव pos=i
क्षितिः क्षिति pos=n,g=f,c=1,n=s
इन्द्रगोपकैः इन्द्रगोपक pos=n,g=m,c=3,n=p