Original

बलाहकाश्चाशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् ।सुतीक्ष्णधारापतनोग्रसायकैस् तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥

Segmented

बलाहकाः च अशनि-शब्द-मर्दलाः सुरेन्द्र-चापम् दधतः तडित्-गुणम् सु तीक्ष्ण-धार-पतन-उग्र-सायकैः तुदन्ति चेतः प्रसभम् प्रवासिनाम्

Analysis

Word Lemma Parse
बलाहकाः बलाहक pos=n,g=m,c=1,n=p
pos=i
अशनि अशनि pos=n,comp=y
शब्द शब्द pos=n,comp=y
मर्दलाः मर्दल pos=n,g=m,c=1,n=p
सुरेन्द्र सुरेन्द्र pos=n,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
दधतः धा pos=va,g=m,c=1,n=p,f=part
तडित् तडित् pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
धार धारा pos=n,comp=y
पतन पतन pos=n,comp=y
उग्र उग्र pos=a,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
तुदन्ति तुद् pos=v,p=3,n=p,l=lat
चेतः चेतस् pos=n,g=n,c=2,n=s
प्रसभम् प्रसभम् pos=i
प्रवासिनाम् प्रवासिन् pos=a,g=m,c=6,n=p