Original

तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास् तोयभरावलम्बिनः ।प्रयान्ति मन्दं बहुधारवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥

Segmented

तृषा-आकुलैः चातक-पक्षिणाम् कुलैः प्रयाचितास् तोय-भर-अवलम्बिनः प्रयान्ति मन्दम् बहु-धार-वर्षिणः बलाहकाः श्रोत्र-मनोहर-स्वनाः

Analysis

Word Lemma Parse
तृषा तृषा pos=n,comp=y
आकुलैः आकुल pos=a,g=n,c=3,n=p
चातक चातक pos=n,comp=y
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
कुलैः कुल pos=n,g=n,c=3,n=p
प्रयाचितास् प्रयाच् pos=va,g=m,c=1,n=p,f=part
तोय तोय pos=n,comp=y
भर भर pos=n,comp=y
अवलम्बिनः अवलम्बिन् pos=a,g=m,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
मन्दम् मन्द pos=a,g=n,c=2,n=s
बहु बहु pos=a,comp=y
धार धार pos=n,comp=y
वर्षिणः वर्षिन् pos=a,g=m,c=1,n=p
बलाहकाः बलाहक pos=n,g=m,c=1,n=p
श्रोत्र श्रोत्र pos=n,comp=y
मनोहर मनोहर pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p