Original

नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम् ।जनितरुचिरगन्धः केतकीनां रजोभिः परिहरति नभस्वान् प्रोषितानां मनांसि ॥

Segmented

नव-जल-कण-सङ्गतः शीत-ताम् आदधानः कुसुम-भर-नतानाम् लासकः पादपानाम् जनित-रुचिर-गन्धः केतकीनाम् रजोभिः परिहरति नभस्वान् प्रोषितानाम् मनांसि

Analysis

Word Lemma Parse
नव नव pos=a,comp=y
जल जल pos=n,comp=y
कण कण pos=n,comp=y
सङ्गतः सङ्ग pos=n,g=m,c=5,n=s
शीत शीत pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आदधानः आधा pos=va,g=m,c=1,n=s,f=part
कुसुम कुसुम pos=n,comp=y
भर भर pos=n,comp=y
नतानाम् नम् pos=va,g=m,c=6,n=p,f=part
लासकः लासक pos=a,g=m,c=1,n=s
पादपानाम् पादप pos=n,g=m,c=6,n=p
जनित जनय् pos=va,comp=y,f=part
रुचिर रुचिर pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
केतकीनाम् केतकी pos=n,g=f,c=6,n=p
रजोभिः रजस् pos=n,g=n,c=3,n=p
परिहरति परिहृ pos=v,p=3,n=s,l=lat
नभस्वान् नभस्वन्त् pos=n,g=m,c=1,n=s
प्रोषितानाम् प्रवस् pos=va,g=m,c=6,n=p,f=part
मनांसि मनस् pos=n,g=n,c=2,n=p