Original

दधति वरकुचाग्रैरुन्नतैर् हारयष्टिं प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।नवजलकणसेकादुद्गतां रोमराजीं ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः ॥

Segmented

दधति वर-कुचाग्रैः उन्नतैः हार-यष्टिम् प्रतनु-सित-दुकूलानि आयतैः श्रोणि-बिम्बैः नव-जल-कण-सेकात् उद्गताम् रोमराजीम् ललित-वलि-विभङ्गैः मध्यदेशैः च नार्यः

Analysis

Word Lemma Parse
दधति धा pos=v,p=3,n=s,l=lat
वर वर pos=a,comp=y
कुचाग्रैः कुचाग्र pos=n,g=m,c=3,n=p
उन्नतैः उन्नम् pos=va,g=m,c=3,n=p,f=part
हार हार pos=n,comp=y
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
प्रतनु प्रतनु pos=a,comp=y
सित सित pos=a,comp=y
दुकूलानि दुकूल pos=n,g=n,c=2,n=p
आयतैः आयम् pos=va,g=m,c=3,n=p,f=part
श्रोणि श्रोणि pos=n,comp=y
बिम्बैः बिम्ब pos=n,g=m,c=3,n=p
नव नव pos=a,comp=y
जल जल pos=n,comp=y
कण कण pos=n,comp=y
सेकात् सेक pos=n,g=m,c=5,n=s
उद्गताम् उद्गम् pos=va,g=f,c=2,n=s,f=part
रोमराजीम् रोमराजी pos=n,g=f,c=2,n=s
ललित ललित pos=n,comp=y
वलि वलि pos=n,comp=y
विभङ्गैः विभङ्ग pos=n,g=m,c=3,n=p
मध्यदेशैः मध्यदेश pos=n,g=m,c=3,n=p
pos=i
नार्यः नारी pos=n,g=f,c=1,n=p