Original

शिरसि बकुलमालां मालतीभिः समेतां विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च ।विकचनवकदम्बैः कर्णपूरं वधूनां रचयति जलदौघः कान्तवत्काल एषः ॥

Segmented

शिरसि बकुल-मालाम् मालतीभिः समेताम् विकसित-नव-पुष्पैः यूथिका-कुड्मलैः च विकच-नव-कदम्बैः कर्णपूरम् वधूनाम् रचयति जलद-ओघः कान्त-वत् कालः एषः

Analysis

Word Lemma Parse
शिरसि शिरस् pos=n,g=n,c=7,n=s
बकुल बकुल pos=n,comp=y
मालाम् माला pos=n,g=f,c=2,n=s
मालतीभिः मालती pos=n,g=f,c=3,n=p
समेताम् समे pos=va,g=f,c=2,n=s,f=part
विकसित विकस् pos=va,comp=y,f=part
नव नव pos=a,comp=y
पुष्पैः पुष्प pos=n,g=m,c=3,n=p
यूथिका यूथिका pos=n,comp=y
कुड्मलैः कुड्मल pos=n,g=m,c=3,n=p
pos=i
विकच विकच pos=a,comp=y
नव नव pos=a,comp=y
कदम्बैः कदम्ब pos=n,g=m,c=3,n=p
कर्णपूरम् कर्णपूर pos=n,g=m,c=2,n=s
वधूनाम् वधू pos=n,g=f,c=6,n=p
रचयति रचय् pos=v,p=3,n=s,l=lat
जलद जलद pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
कान्त कान्त pos=n,comp=y
वत् वत् pos=i
कालः काल pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s