Original

मुदित इव कदम्बैर्जातपुष्पैः समन्तात् पवनचलितशाखैः शाखिभिर्नृत्यतीव ।हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकच्छिन्नतापो वनान्तः ॥

Segmented

मुदित इव कदम्बैः जात-पुष्पैः समन्तात् पवन-चलित-शाखा शाखिन् नृत्यति इव हसितम् इव विधत्ते सूचिभिः केतकीनाम् नव-सलिल-निषेक-छिन्न-तापः वन-अन्तः

Analysis

Word Lemma Parse
मुदित मुद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कदम्बैः कदम्ब pos=n,g=m,c=3,n=p
जात जन् pos=va,comp=y,f=part
पुष्पैः पुष्प pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
पवन पवन pos=n,comp=y
चलित चल् pos=va,comp=y,f=part
शाखा शाखा pos=n,g=m,c=3,n=p
शाखिन् शाखिन् pos=n,g=m,c=3,n=p
नृत्यति नृत् pos=v,p=3,n=s,l=lat
इव इव pos=i
हसितम् हसित pos=n,g=n,c=2,n=s
इव इव pos=i
विधत्ते विधा pos=v,p=3,n=s,l=lat
सूचिभिः सूचि pos=n,g=f,c=3,n=p
केतकीनाम् केतकी pos=n,g=f,c=6,n=p
नव नव pos=a,comp=y
सलिल सलिल pos=n,comp=y
निषेक निषेक pos=n,comp=y
छिन्न छिद् pos=va,comp=y,f=part
तापः ताप pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s